कातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कातव्या
कातव्ये
कातव्याः
सम्बोधन
कातव्ये
कातव्ये
कातव्याः
द्वितीया
कातव्याम्
कातव्ये
कातव्याः
तृतीया
कातव्यया
कातव्याभ्याम्
कातव्याभिः
चतुर्थी
कातव्यायै
कातव्याभ्याम्
कातव्याभ्यः
पञ्चमी
कातव्यायाः
कातव्याभ्याम्
कातव्याभ्यः
षष्ठी
कातव्यायाः
कातव्ययोः
कातव्यानाम्
सप्तमी
कातव्यायाम्
कातव्ययोः
कातव्यासु
 
एक
द्वि
बहु
प्रथमा
कातव्या
कातव्ये
कातव्याः
सम्बोधन
कातव्ये
कातव्ये
कातव्याः
द्वितीया
कातव्याम्
कातव्ये
कातव्याः
तृतीया
कातव्यया
कातव्याभ्याम्
कातव्याभिः
चतुर्थी
कातव्यायै
कातव्याभ्याम्
कातव्याभ्यः
पञ्चमी
कातव्यायाः
कातव्याभ्याम्
कातव्याभ्यः
षष्ठी
कातव्यायाः
कातव्ययोः
कातव्यानाम्
सप्तमी
कातव्यायाम्
कातव्ययोः
कातव्यासु


अन्याः