काणितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
सम्बोधन
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
द्वितीया
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
तृतीया
काणितवता
काणितवद्भ्याम्
काणितवद्भिः
चतुर्थी
काणितवते
काणितवद्भ्याम्
काणितवद्भ्यः
पञ्चमी
काणितवतः
काणितवद्भ्याम्
काणितवद्भ्यः
षष्ठी
काणितवतः
काणितवतोः
काणितवताम्
सप्तमी
काणितवति
काणितवतोः
काणितवत्सु
 
एक
द्वि
बहु
प्रथमा
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
सम्बोधन
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
द्वितीया
काणितवत् / काणितवद्
काणितवती
काणितवन्ति
तृतीया
काणितवता
काणितवद्भ्याम्
काणितवद्भिः
चतुर्थी
काणितवते
काणितवद्भ्याम्
काणितवद्भ्यः
पञ्चमी
काणितवतः
काणितवद्भ्याम्
काणितवद्भ्यः
षष्ठी
काणितवतः
काणितवतोः
काणितवताम्
सप्तमी
काणितवति
काणितवतोः
काणितवत्सु


अन्याः