काठेरणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काठेरणीया
काठेरणीये
काठेरणीयाः
सम्बोधन
काठेरणीये
काठेरणीये
काठेरणीयाः
द्वितीया
काठेरणीयाम्
काठेरणीये
काठेरणीयाः
तृतीया
काठेरणीयया
काठेरणीयाभ्याम्
काठेरणीयाभिः
चतुर्थी
काठेरणीयायै
काठेरणीयाभ्याम्
काठेरणीयाभ्यः
पञ्चमी
काठेरणीयायाः
काठेरणीयाभ्याम्
काठेरणीयाभ्यः
षष्ठी
काठेरणीयायाः
काठेरणीययोः
काठेरणीयानाम्
सप्तमी
काठेरणीयायाम्
काठेरणीययोः
काठेरणीयासु
 
एक
द्वि
बहु
प्रथमा
काठेरणीया
काठेरणीये
काठेरणीयाः
सम्बोधन
काठेरणीये
काठेरणीये
काठेरणीयाः
द्वितीया
काठेरणीयाम्
काठेरणीये
काठेरणीयाः
तृतीया
काठेरणीयया
काठेरणीयाभ्याम्
काठेरणीयाभिः
चतुर्थी
काठेरणीयायै
काठेरणीयाभ्याम्
काठेरणीयाभ्यः
पञ्चमी
काठेरणीयायाः
काठेरणीयाभ्याम्
काठेरणीयाभ्यः
षष्ठी
काठेरणीयायाः
काठेरणीययोः
काठेरणीयानाम्
सप्तमी
काठेरणीयायाम्
काठेरणीययोः
काठेरणीयासु


अन्याः