काङ्क्षण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षणम्
काङ्क्षणे
काङ्क्षणानि
सम्बोधन
काङ्क्षण
काङ्क्षणे
काङ्क्षणानि
द्वितीया
काङ्क्षणम्
काङ्क्षणे
काङ्क्षणानि
तृतीया
काङ्क्षणेन
काङ्क्षणाभ्याम्
काङ्क्षणैः
चतुर्थी
काङ्क्षणाय
काङ्क्षणाभ्याम्
काङ्क्षणेभ्यः
पञ्चमी
काङ्क्षणात् / काङ्क्षणाद्
काङ्क्षणाभ्याम्
काङ्क्षणेभ्यः
षष्ठी
काङ्क्षणस्य
काङ्क्षणयोः
काङ्क्षणानाम्
सप्तमी
काङ्क्षणे
काङ्क्षणयोः
काङ्क्षणेषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षणम्
काङ्क्षणे
काङ्क्षणानि
सम्बोधन
काङ्क्षण
काङ्क्षणे
काङ्क्षणानि
द्वितीया
काङ्क्षणम्
काङ्क्षणे
काङ्क्षणानि
तृतीया
काङ्क्षणेन
काङ्क्षणाभ्याम्
काङ्क्षणैः
चतुर्थी
काङ्क्षणाय
काङ्क्षणाभ्याम्
काङ्क्षणेभ्यः
पञ्चमी
काङ्क्षणात् / काङ्क्षणाद्
काङ्क्षणाभ्याम्
काङ्क्षणेभ्यः
षष्ठी
काङ्क्षणस्य
काङ्क्षणयोः
काङ्क्षणानाम्
सप्तमी
काङ्क्षणे
काङ्क्षणयोः
काङ्क्षणेषु