काङ्क्षणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षणीया
काङ्क्षणीये
काङ्क्षणीयाः
सम्बोधन
काङ्क्षणीये
काङ्क्षणीये
काङ्क्षणीयाः
द्वितीया
काङ्क्षणीयाम्
काङ्क्षणीये
काङ्क्षणीयाः
तृतीया
काङ्क्षणीयया
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभिः
चतुर्थी
काङ्क्षणीयायै
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभ्यः
पञ्चमी
काङ्क्षणीयायाः
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभ्यः
षष्ठी
काङ्क्षणीयायाः
काङ्क्षणीययोः
काङ्क्षणीयानाम्
सप्तमी
काङ्क्षणीयायाम्
काङ्क्षणीययोः
काङ्क्षणीयासु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षणीया
काङ्क्षणीये
काङ्क्षणीयाः
सम्बोधन
काङ्क्षणीये
काङ्क्षणीये
काङ्क्षणीयाः
द्वितीया
काङ्क्षणीयाम्
काङ्क्षणीये
काङ्क्षणीयाः
तृतीया
काङ्क्षणीयया
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभिः
चतुर्थी
काङ्क्षणीयायै
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभ्यः
पञ्चमी
काङ्क्षणीयायाः
काङ्क्षणीयाभ्याम्
काङ्क्षणीयाभ्यः
षष्ठी
काङ्क्षणीयायाः
काङ्क्षणीययोः
काङ्क्षणीयानाम्
सप्तमी
काङ्क्षणीयायाम्
काङ्क्षणीययोः
काङ्क्षणीयासु


अन्याः