कशितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कशितव्या
कशितव्ये
कशितव्याः
सम्बोधन
कशितव्ये
कशितव्ये
कशितव्याः
द्वितीया
कशितव्याम्
कशितव्ये
कशितव्याः
तृतीया
कशितव्यया
कशितव्याभ्याम्
कशितव्याभिः
चतुर्थी
कशितव्यायै
कशितव्याभ्याम्
कशितव्याभ्यः
पञ्चमी
कशितव्यायाः
कशितव्याभ्याम्
कशितव्याभ्यः
षष्ठी
कशितव्यायाः
कशितव्ययोः
कशितव्यानाम्
सप्तमी
कशितव्यायाम्
कशितव्ययोः
कशितव्यासु
 
एक
द्वि
बहु
प्रथमा
कशितव्या
कशितव्ये
कशितव्याः
सम्बोधन
कशितव्ये
कशितव्ये
कशितव्याः
द्वितीया
कशितव्याम्
कशितव्ये
कशितव्याः
तृतीया
कशितव्यया
कशितव्याभ्याम्
कशितव्याभिः
चतुर्थी
कशितव्यायै
कशितव्याभ्याम्
कशितव्याभ्यः
पञ्चमी
कशितव्यायाः
कशितव्याभ्याम्
कशितव्याभ्यः
षष्ठी
कशितव्यायाः
कशितव्ययोः
कशितव्यानाम्
सप्तमी
कशितव्यायाम्
कशितव्ययोः
कशितव्यासु


अन्याः