कवन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कवनम्
कवने
कवनानि
सम्बोधन
कवन
कवने
कवनानि
द्वितीया
कवनम्
कवने
कवनानि
तृतीया
कवनेन
कवनाभ्याम्
कवनैः
चतुर्थी
कवनाय
कवनाभ्याम्
कवनेभ्यः
पञ्चमी
कवनात् / कवनाद्
कवनाभ्याम्
कवनेभ्यः
षष्ठी
कवनस्य
कवनयोः
कवनानाम्
सप्तमी
कवने
कवनयोः
कवनेषु
 
एक
द्वि
बहु
प्रथमा
कवनम्
कवने
कवनानि
सम्बोधन
कवन
कवने
कवनानि
द्वितीया
कवनम्
कवने
कवनानि
तृतीया
कवनेन
कवनाभ्याम्
कवनैः
चतुर्थी
कवनाय
कवनाभ्याम्
कवनेभ्यः
पञ्चमी
कवनात् / कवनाद्
कवनाभ्याम्
कवनेभ्यः
षष्ठी
कवनस्य
कवनयोः
कवनानाम्
सप्तमी
कवने
कवनयोः
कवनेषु