कवचिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कवची
कवचिनौ
कवचिनः
सम्बोधन
कवचिन्
कवचिनौ
कवचिनः
द्वितीया
कवचिनम्
कवचिनौ
कवचिनः
तृतीया
कवचिना
कवचिभ्याम्
कवचिभिः
चतुर्थी
कवचिने
कवचिभ्याम्
कवचिभ्यः
पञ्चमी
कवचिनः
कवचिभ्याम्
कवचिभ्यः
षष्ठी
कवचिनः
कवचिनोः
कवचिनाम्
सप्तमी
कवचिनि
कवचिनोः
कवचिषु
 
एक
द्वि
बहु
प्रथमा
कवची
कवचिनौ
कवचिनः
सम्बोधन
कवचिन्
कवचिनौ
कवचिनः
द्वितीया
कवचिनम्
कवचिनौ
कवचिनः
तृतीया
कवचिना
कवचिभ्याम्
कवचिभिः
चतुर्थी
कवचिने
कवचिभ्याम्
कवचिभ्यः
पञ्चमी
कवचिनः
कवचिभ्याम्
कवचिभ्यः
षष्ठी
कवचिनः
कवचिनोः
कवचिनाम्
सप्तमी
कवचिनि
कवचिनोः
कवचिषु


अन्याः