कल्लितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्लितव्या
कल्लितव्ये
कल्लितव्याः
सम्बोधन
कल्लितव्ये
कल्लितव्ये
कल्लितव्याः
द्वितीया
कल्लितव्याम्
कल्लितव्ये
कल्लितव्याः
तृतीया
कल्लितव्यया
कल्लितव्याभ्याम्
कल्लितव्याभिः
चतुर्थी
कल्लितव्यायै
कल्लितव्याभ्याम्
कल्लितव्याभ्यः
पञ्चमी
कल्लितव्यायाः
कल्लितव्याभ्याम्
कल्लितव्याभ्यः
षष्ठी
कल्लितव्यायाः
कल्लितव्ययोः
कल्लितव्यानाम्
सप्तमी
कल्लितव्यायाम्
कल्लितव्ययोः
कल्लितव्यासु
 
एक
द्वि
बहु
प्रथमा
कल्लितव्या
कल्लितव्ये
कल्लितव्याः
सम्बोधन
कल्लितव्ये
कल्लितव्ये
कल्लितव्याः
द्वितीया
कल्लितव्याम्
कल्लितव्ये
कल्लितव्याः
तृतीया
कल्लितव्यया
कल्लितव्याभ्याम्
कल्लितव्याभिः
चतुर्थी
कल्लितव्यायै
कल्लितव्याभ्याम्
कल्लितव्याभ्यः
पञ्चमी
कल्लितव्यायाः
कल्लितव्याभ्याम्
कल्लितव्याभ्यः
षष्ठी
कल्लितव्यायाः
कल्लितव्ययोः
कल्लितव्यानाम्
सप्तमी
कल्लितव्यायाम्
कल्लितव्ययोः
कल्लितव्यासु


अन्याः