कल्पिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पिता
कल्पिते
कल्पिताः
सम्बोधन
कल्पिते
कल्पिते
कल्पिताः
द्वितीया
कल्पिताम्
कल्पिते
कल्पिताः
तृतीया
कल्पितया
कल्पिताभ्याम्
कल्पिताभिः
चतुर्थी
कल्पितायै
कल्पिताभ्याम्
कल्पिताभ्यः
पञ्चमी
कल्पितायाः
कल्पिताभ्याम्
कल्पिताभ्यः
षष्ठी
कल्पितायाः
कल्पितयोः
कल्पितानाम्
सप्तमी
कल्पितायाम्
कल्पितयोः
कल्पितासु
 
एक
द्वि
बहु
प्रथमा
कल्पिता
कल्पिते
कल्पिताः
सम्बोधन
कल्पिते
कल्पिते
कल्पिताः
द्वितीया
कल्पिताम्
कल्पिते
कल्पिताः
तृतीया
कल्पितया
कल्पिताभ्याम्
कल्पिताभिः
चतुर्थी
कल्पितायै
कल्पिताभ्याम्
कल्पिताभ्यः
पञ्चमी
कल्पितायाः
कल्पिताभ्याम्
कल्पिताभ्यः
षष्ठी
कल्पितायाः
कल्पितयोः
कल्पितानाम्
सप्तमी
कल्पितायाम्
कल्पितयोः
कल्पितासु


अन्याः