कल्पितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
सम्बोधन
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
द्वितीया
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
तृतीया
कल्पितवता
कल्पितवद्भ्याम्
कल्पितवद्भिः
चतुर्थी
कल्पितवते
कल्पितवद्भ्याम्
कल्पितवद्भ्यः
पञ्चमी
कल्पितवतः
कल्पितवद्भ्याम्
कल्पितवद्भ्यः
षष्ठी
कल्पितवतः
कल्पितवतोः
कल्पितवताम्
सप्तमी
कल्पितवति
कल्पितवतोः
कल्पितवत्सु
 
एक
द्वि
बहु
प्रथमा
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
सम्बोधन
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
द्वितीया
कल्पितवत् / कल्पितवद्
कल्पितवती
कल्पितवन्ति
तृतीया
कल्पितवता
कल्पितवद्भ्याम्
कल्पितवद्भिः
चतुर्थी
कल्पितवते
कल्पितवद्भ्याम्
कल्पितवद्भ्यः
पञ्चमी
कल्पितवतः
कल्पितवद्भ्याम्
कल्पितवद्भ्यः
षष्ठी
कल्पितवतः
कल्पितवतोः
कल्पितवताम्
सप्तमी
कल्पितवति
कल्पितवतोः
कल्पितवत्सु


अन्याः