कलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
सम्बोधन
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
द्वितीया
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
तृतीया
कलितवता
कलितवद्भ्याम्
कलितवद्भिः
चतुर्थी
कलितवते
कलितवद्भ्याम्
कलितवद्भ्यः
पञ्चमी
कलितवतः
कलितवद्भ्याम्
कलितवद्भ्यः
षष्ठी
कलितवतः
कलितवतोः
कलितवताम्
सप्तमी
कलितवति
कलितवतोः
कलितवत्सु
 
एक
द्वि
बहु
प्रथमा
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
सम्बोधन
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
द्वितीया
कलितवत् / कलितवद्
कलितवती
कलितवन्ति
तृतीया
कलितवता
कलितवद्भ्याम्
कलितवद्भिः
चतुर्थी
कलितवते
कलितवद्भ्याम्
कलितवद्भ्यः
पञ्चमी
कलितवतः
कलितवद्भ्याम्
कलितवद्भ्यः
षष्ठी
कलितवतः
कलितवतोः
कलितवताम्
सप्तमी
कलितवति
कलितवतोः
कलितवत्सु


अन्याः