कर्बित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बित्री
कर्बित्र्यौ
कर्बित्र्यः
सम्बोधन
कर्बित्रि
कर्बित्र्यौ
कर्बित्र्यः
द्वितीया
कर्बित्रीम्
कर्बित्र्यौ
कर्बित्रीः
तृतीया
कर्बित्र्या
कर्बित्रीभ्याम्
कर्बित्रीभिः
चतुर्थी
कर्बित्र्यै
कर्बित्रीभ्याम्
कर्बित्रीभ्यः
पञ्चमी
कर्बित्र्याः
कर्बित्रीभ्याम्
कर्बित्रीभ्यः
षष्ठी
कर्बित्र्याः
कर्बित्र्योः
कर्बित्रीणाम्
सप्तमी
कर्बित्र्याम्
कर्बित्र्योः
कर्बित्रीषु
 
एक
द्वि
बहु
प्रथमा
कर्बित्री
कर्बित्र्यौ
कर्बित्र्यः
सम्बोधन
कर्बित्रि
कर्बित्र्यौ
कर्बित्र्यः
द्वितीया
कर्बित्रीम्
कर्बित्र्यौ
कर्बित्रीः
तृतीया
कर्बित्र्या
कर्बित्रीभ्याम्
कर्बित्रीभिः
चतुर्थी
कर्बित्र्यै
कर्बित्रीभ्याम्
कर्बित्रीभ्यः
पञ्चमी
कर्बित्र्याः
कर्बित्रीभ्याम्
कर्बित्रीभ्यः
षष्ठी
कर्बित्र्याः
कर्बित्र्योः
कर्बित्रीणाम्
सप्तमी
कर्बित्र्याम्
कर्बित्र्योः
कर्बित्रीषु


अन्याः