कर्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दन्ती
कर्दन्त्यौ
कर्दन्त्यः
सम्बोधन
कर्दन्ति
कर्दन्त्यौ
कर्दन्त्यः
द्वितीया
कर्दन्तीम्
कर्दन्त्यौ
कर्दन्तीः
तृतीया
कर्दन्त्या
कर्दन्तीभ्याम्
कर्दन्तीभिः
चतुर्थी
कर्दन्त्यै
कर्दन्तीभ्याम्
कर्दन्तीभ्यः
पञ्चमी
कर्दन्त्याः
कर्दन्तीभ्याम्
कर्दन्तीभ्यः
षष्ठी
कर्दन्त्याः
कर्दन्त्योः
कर्दन्तीनाम्
सप्तमी
कर्दन्त्याम्
कर्दन्त्योः
कर्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
कर्दन्ती
कर्दन्त्यौ
कर्दन्त्यः
सम्बोधन
कर्दन्ति
कर्दन्त्यौ
कर्दन्त्यः
द्वितीया
कर्दन्तीम्
कर्दन्त्यौ
कर्दन्तीः
तृतीया
कर्दन्त्या
कर्दन्तीभ्याम्
कर्दन्तीभिः
चतुर्थी
कर्दन्त्यै
कर्दन्तीभ्याम्
कर्दन्तीभ्यः
पञ्चमी
कर्दन्त्याः
कर्दन्तीभ्याम्
कर्दन्तीभ्यः
षष्ठी
कर्दन्त्याः
कर्दन्त्योः
कर्दन्तीनाम्
सप्तमी
कर्दन्त्याम्
कर्दन्त्योः
कर्दन्तीषु