कर्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
सम्बोधन
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
द्वितीया
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
तृतीया
कर्दता
कर्दद्भ्याम्
कर्दद्भिः
चतुर्थी
कर्दते
कर्दद्भ्याम्
कर्दद्भ्यः
पञ्चमी
कर्दतः
कर्दद्भ्याम्
कर्दद्भ्यः
षष्ठी
कर्दतः
कर्दतोः
कर्दताम्
सप्तमी
कर्दति
कर्दतोः
कर्दत्सु
 
एक
द्वि
बहु
प्रथमा
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
सम्बोधन
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
द्वितीया
कर्दत् / कर्दद्
कर्दन्ती
कर्दन्ति
तृतीया
कर्दता
कर्दद्भ्याम्
कर्दद्भिः
चतुर्थी
कर्दते
कर्दद्भ्याम्
कर्दद्भ्यः
पञ्चमी
कर्दतः
कर्दद्भ्याम्
कर्दद्भ्यः
षष्ठी
कर्दतः
कर्दतोः
कर्दताम्
सप्तमी
कर्दति
कर्दतोः
कर्दत्सु


अन्याः