कर्तयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तयितव्या
कर्तयितव्ये
कर्तयितव्याः
सम्बोधन
कर्तयितव्ये
कर्तयितव्ये
कर्तयितव्याः
द्वितीया
कर्तयितव्याम्
कर्तयितव्ये
कर्तयितव्याः
तृतीया
कर्तयितव्यया
कर्तयितव्याभ्याम्
कर्तयितव्याभिः
चतुर्थी
कर्तयितव्यायै
कर्तयितव्याभ्याम्
कर्तयितव्याभ्यः
पञ्चमी
कर्तयितव्यायाः
कर्तयितव्याभ्याम्
कर्तयितव्याभ्यः
षष्ठी
कर्तयितव्यायाः
कर्तयितव्ययोः
कर्तयितव्यानाम्
सप्तमी
कर्तयितव्यायाम्
कर्तयितव्ययोः
कर्तयितव्यासु
 
एक
द्वि
बहु
प्रथमा
कर्तयितव्या
कर्तयितव्ये
कर्तयितव्याः
सम्बोधन
कर्तयितव्ये
कर्तयितव्ये
कर्तयितव्याः
द्वितीया
कर्तयितव्याम्
कर्तयितव्ये
कर्तयितव्याः
तृतीया
कर्तयितव्यया
कर्तयितव्याभ्याम्
कर्तयितव्याभिः
चतुर्थी
कर्तयितव्यायै
कर्तयितव्याभ्याम्
कर्तयितव्याभ्यः
पञ्चमी
कर्तयितव्यायाः
कर्तयितव्याभ्याम्
कर्तयितव्याभ्यः
षष्ठी
कर्तयितव्यायाः
कर्तयितव्ययोः
कर्तयितव्यानाम्
सप्तमी
कर्तयितव्यायाम्
कर्तयितव्ययोः
कर्तयितव्यासु


अन्याः