कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ण्यते
कर्ण्येते
कर्ण्यन्ते
मध्यम
कर्ण्यसे
कर्ण्येथे
कर्ण्यध्वे
उत्तम
कर्ण्ये
कर्ण्यावहे
कर्ण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवाते / कर्णयांबभूवाते / कर्णयामासाते
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूविरे / कर्णयांबभूविरे / कर्णयामासिरे
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविषे / कर्णयांबभूविषे / कर्णयामासिषे
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवाथे / कर्णयांबभूवाथे / कर्णयामासाथे
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूविध्वे / कर्णयांबभूविध्वे / कर्णयाम्बभूविढ्वे / कर्णयांबभूविढ्वे / कर्णयामासिध्वे
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविवहे / कर्णयांबभूविवहे / कर्णयामासिवहे
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविमहे / कर्णयांबभूविमहे / कर्णयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्णिता / कर्णयिता
कर्णितारौ / कर्णयितारौ
कर्णितारः / कर्णयितारः
मध्यम
कर्णितासे / कर्णयितासे
कर्णितासाथे / कर्णयितासाथे
कर्णिताध्वे / कर्णयिताध्वे
उत्तम
कर्णिताहे / कर्णयिताहे
कर्णितास्वहे / कर्णयितास्वहे
कर्णितास्महे / कर्णयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्णिष्यते / कर्णयिष्यते
कर्णिष्येते / कर्णयिष्येते
कर्णिष्यन्ते / कर्णयिष्यन्ते
मध्यम
कर्णिष्यसे / कर्णयिष्यसे
कर्णिष्येथे / कर्णयिष्येथे
कर्णिष्यध्वे / कर्णयिष्यध्वे
उत्तम
कर्णिष्ये / कर्णयिष्ये
कर्णिष्यावहे / कर्णयिष्यावहे
कर्णिष्यामहे / कर्णयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ण्यताम्
कर्ण्येताम्
कर्ण्यन्ताम्
मध्यम
कर्ण्यस्व
कर्ण्येथाम्
कर्ण्यध्वम्
उत्तम
कर्ण्यै
कर्ण्यावहै
कर्ण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्ण्यत
अकर्ण्येताम्
अकर्ण्यन्त
मध्यम
अकर्ण्यथाः
अकर्ण्येथाम्
अकर्ण्यध्वम्
उत्तम
अकर्ण्ये
अकर्ण्यावहि
अकर्ण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्ण्येत
कर्ण्येयाताम्
कर्ण्येरन्
मध्यम
कर्ण्येथाः
कर्ण्येयाथाम्
कर्ण्येध्वम्
उत्तम
कर्ण्येय
कर्ण्येवहि
कर्ण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्णिषीष्ट / कर्णयिषीष्ट
कर्णिषीयास्ताम् / कर्णयिषीयास्ताम्
कर्णिषीरन् / कर्णयिषीरन्
मध्यम
कर्णिषीष्ठाः / कर्णयिषीष्ठाः
कर्णिषीयास्थाम् / कर्णयिषीयास्थाम्
कर्णिषीध्वम् / कर्णयिषीढ्वम् / कर्णयिषीध्वम्
उत्तम
कर्णिषीय / कर्णयिषीय
कर्णिषीवहि / कर्णयिषीवहि
कर्णिषीमहि / कर्णयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्णि
अकर्णिषाताम् / अकर्णयिषाताम्
अकर्णिषत / अकर्णयिषत
मध्यम
अकर्णिष्ठाः / अकर्णयिष्ठाः
अकर्णिषाथाम् / अकर्णयिषाथाम्
अकर्णिढ्वम् / अकर्णयिढ्वम् / अकर्णयिध्वम्
उत्तम
अकर्णिषि / अकर्णयिषि
अकर्णिष्वहि / अकर्णयिष्वहि
अकर्णिष्महि / अकर्णयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्णिष्यत / अकर्णयिष्यत
अकर्णिष्येताम् / अकर्णयिष्येताम्
अकर्णिष्यन्त / अकर्णयिष्यन्त
मध्यम
अकर्णिष्यथाः / अकर्णयिष्यथाः
अकर्णिष्येथाम् / अकर्णयिष्येथाम्
अकर्णिष्यध्वम् / अकर्णयिष्यध्वम्
उत्तम
अकर्णिष्ये / अकर्णयिष्ये
अकर्णिष्यावहि / अकर्णयिष्यावहि
अकर्णिष्यामहि / अकर्णयिष्यामहि