कर्ण् धातुरूपाणि - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयति
कर्णयतः
कर्णयन्ति
मध्यम
कर्णयसि
कर्णयथः
कर्णयथ
उत्तम
कर्णयामि
कर्णयावः
कर्णयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयते
कर्णयेते
कर्णयन्ते
मध्यम
कर्णयसे
कर्णयेथे
कर्णयध्वे
उत्तम
कर्णये
कर्णयावहे
कर्णयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रतुः / कर्णयांचक्रतुः / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्रुः / कर्णयांचक्रुः / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
मध्यम
कर्णयाञ्चकर्थ / कर्णयांचकर्थ / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चक्रथुः / कर्णयांचक्रथुः / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्र / कर्णयांचक्र / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
उत्तम
कर्णयाञ्चकर / कर्णयांचकर / कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृव / कर्णयांचकृव / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृम / कर्णयांचकृम / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
मध्यम
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
उत्तम
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयिता
कर्णयितारौ
कर्णयितारः
मध्यम
कर्णयितासि
कर्णयितास्थः
कर्णयितास्थ
उत्तम
कर्णयितास्मि
कर्णयितास्वः
कर्णयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयिता
कर्णयितारौ
कर्णयितारः
मध्यम
कर्णयितासे
कर्णयितासाथे
कर्णयिताध्वे
उत्तम
कर्णयिताहे
कर्णयितास्वहे
कर्णयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयिष्यति
कर्णयिष्यतः
कर्णयिष्यन्ति
मध्यम
कर्णयिष्यसि
कर्णयिष्यथः
कर्णयिष्यथ
उत्तम
कर्णयिष्यामि
कर्णयिष्यावः
कर्णयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयिष्यते
कर्णयिष्येते
कर्णयिष्यन्ते
मध्यम
कर्णयिष्यसे
कर्णयिष्येथे
कर्णयिष्यध्वे
उत्तम
कर्णयिष्ये
कर्णयिष्यावहे
कर्णयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयतात् / कर्णयताद् / कर्णयतु
कर्णयताम्
कर्णयन्तु
मध्यम
कर्णयतात् / कर्णयताद् / कर्णय
कर्णयतम्
कर्णयत
उत्तम
कर्णयानि
कर्णयाव
कर्णयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयताम्
कर्णयेताम्
कर्णयन्ताम्
मध्यम
कर्णयस्व
कर्णयेथाम्
कर्णयध्वम्
उत्तम
कर्णयै
कर्णयावहै
कर्णयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकर्णयत् / अकर्णयद्
अकर्णयताम्
अकर्णयन्
मध्यम
अकर्णयः
अकर्णयतम्
अकर्णयत
उत्तम
अकर्णयम्
अकर्णयाव
अकर्णयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकर्णयत
अकर्णयेताम्
अकर्णयन्त
मध्यम
अकर्णयथाः
अकर्णयेथाम्
अकर्णयध्वम्
उत्तम
अकर्णये
अकर्णयावहि
अकर्णयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयेत् / कर्णयेद्
कर्णयेताम्
कर्णयेयुः
मध्यम
कर्णयेः
कर्णयेतम्
कर्णयेत
उत्तम
कर्णयेयम्
कर्णयेव
कर्णयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयेत
कर्णयेयाताम्
कर्णयेरन्
मध्यम
कर्णयेथाः
कर्णयेयाथाम्
कर्णयेध्वम्
उत्तम
कर्णयेय
कर्णयेवहि
कर्णयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्ण्यात् / कर्ण्याद्
कर्ण्यास्ताम्
कर्ण्यासुः
मध्यम
कर्ण्याः
कर्ण्यास्तम्
कर्ण्यास्त
उत्तम
कर्ण्यासम्
कर्ण्यास्व
कर्ण्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्णयिषीष्ट
कर्णयिषीयास्ताम्
कर्णयिषीरन्
मध्यम
कर्णयिषीष्ठाः
कर्णयिषीयास्थाम्
कर्णयिषीढ्वम् / कर्णयिषीध्वम्
उत्तम
कर्णयिषीय
कर्णयिषीवहि
कर्णयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकर्णत् / अचकर्णद्
अचकर्णताम्
अचकर्णन्
मध्यम
अचकर्णः
अचकर्णतम्
अचकर्णत
उत्तम
अचकर्णम्
अचकर्णाव
अचकर्णाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकर्णत
अचकर्णेताम्
अचकर्णन्त
मध्यम
अचकर्णथाः
अचकर्णेथाम्
अचकर्णध्वम्
उत्तम
अचकर्णे
अचकर्णावहि
अचकर्णामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकर्णयिष्यत् / अकर्णयिष्यद्
अकर्णयिष्यताम्
अकर्णयिष्यन्
मध्यम
अकर्णयिष्यः
अकर्णयिष्यतम्
अकर्णयिष्यत
उत्तम
अकर्णयिष्यम्
अकर्णयिष्याव
अकर्णयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकर्णयिष्यत
अकर्णयिष्येताम्
अकर्णयिष्यन्त
मध्यम
अकर्णयिष्यथाः
अकर्णयिष्येथाम्
अकर्णयिष्यध्वम्
उत्तम
अकर्णयिष्ये
अकर्णयिष्यावहि
अकर्णयिष्यामहि