कन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दितव्या
कन्दितव्ये
कन्दितव्याः
सम्बोधन
कन्दितव्ये
कन्दितव्ये
कन्दितव्याः
द्वितीया
कन्दितव्याम्
कन्दितव्ये
कन्दितव्याः
तृतीया
कन्दितव्यया
कन्दितव्याभ्याम्
कन्दितव्याभिः
चतुर्थी
कन्दितव्यायै
कन्दितव्याभ्याम्
कन्दितव्याभ्यः
पञ्चमी
कन्दितव्यायाः
कन्दितव्याभ्याम्
कन्दितव्याभ्यः
षष्ठी
कन्दितव्यायाः
कन्दितव्ययोः
कन्दितव्यानाम्
सप्तमी
कन्दितव्यायाम्
कन्दितव्ययोः
कन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
कन्दितव्या
कन्दितव्ये
कन्दितव्याः
सम्बोधन
कन्दितव्ये
कन्दितव्ये
कन्दितव्याः
द्वितीया
कन्दितव्याम्
कन्दितव्ये
कन्दितव्याः
तृतीया
कन्दितव्यया
कन्दितव्याभ्याम्
कन्दितव्याभिः
चतुर्थी
कन्दितव्यायै
कन्दितव्याभ्याम्
कन्दितव्याभ्यः
पञ्चमी
कन्दितव्यायाः
कन्दितव्याभ्याम्
कन्दितव्याभ्यः
षष्ठी
कन्दितव्यायाः
कन्दितव्ययोः
कन्दितव्यानाम्
सप्तमी
कन्दितव्यायाम्
कन्दितव्ययोः
कन्दितव्यासु


अन्याः