कन्दन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दन्ती
कन्दन्त्यौ
कन्दन्त्यः
सम्बोधन
कन्दन्ति
कन्दन्त्यौ
कन्दन्त्यः
द्वितीया
कन्दन्तीम्
कन्दन्त्यौ
कन्दन्तीः
तृतीया
कन्दन्त्या
कन्दन्तीभ्याम्
कन्दन्तीभिः
चतुर्थी
कन्दन्त्यै
कन्दन्तीभ्याम्
कन्दन्तीभ्यः
पञ्चमी
कन्दन्त्याः
कन्दन्तीभ्याम्
कन्दन्तीभ्यः
षष्ठी
कन्दन्त्याः
कन्दन्त्योः
कन्दन्तीनाम्
सप्तमी
कन्दन्त्याम्
कन्दन्त्योः
कन्दन्तीषु
 
एक
द्वि
बहु
प्रथमा
कन्दन्ती
कन्दन्त्यौ
कन्दन्त्यः
सम्बोधन
कन्दन्ति
कन्दन्त्यौ
कन्दन्त्यः
द्वितीया
कन्दन्तीम्
कन्दन्त्यौ
कन्दन्तीः
तृतीया
कन्दन्त्या
कन्दन्तीभ्याम्
कन्दन्तीभिः
चतुर्थी
कन्दन्त्यै
कन्दन्तीभ्याम्
कन्दन्तीभ्यः
पञ्चमी
कन्दन्त्याः
कन्दन्तीभ्याम्
कन्दन्तीभ्यः
षष्ठी
कन्दन्त्याः
कन्दन्त्योः
कन्दन्तीनाम्
सप्तमी
कन्दन्त्याम्
कन्दन्त्योः
कन्दन्तीषु