कन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दनीया
कन्दनीये
कन्दनीयाः
सम्बोधन
कन्दनीये
कन्दनीये
कन्दनीयाः
द्वितीया
कन्दनीयाम्
कन्दनीये
कन्दनीयाः
तृतीया
कन्दनीयया
कन्दनीयाभ्याम्
कन्दनीयाभिः
चतुर्थी
कन्दनीयायै
कन्दनीयाभ्याम्
कन्दनीयाभ्यः
पञ्चमी
कन्दनीयायाः
कन्दनीयाभ्याम्
कन्दनीयाभ्यः
षष्ठी
कन्दनीयायाः
कन्दनीययोः
कन्दनीयानाम्
सप्तमी
कन्दनीयायाम्
कन्दनीययोः
कन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
कन्दनीया
कन्दनीये
कन्दनीयाः
सम्बोधन
कन्दनीये
कन्दनीये
कन्दनीयाः
द्वितीया
कन्दनीयाम्
कन्दनीये
कन्दनीयाः
तृतीया
कन्दनीयया
कन्दनीयाभ्याम्
कन्दनीयाभिः
चतुर्थी
कन्दनीयायै
कन्दनीयाभ्याम्
कन्दनीयाभ्यः
पञ्चमी
कन्दनीयायाः
कन्दनीयाभ्याम्
कन्दनीयाभ्यः
षष्ठी
कन्दनीयायाः
कन्दनीययोः
कन्दनीयानाम्
सप्तमी
कन्दनीयायाम्
कन्दनीययोः
कन्दनीयासु


अन्याः