कत्थनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्थनीया
कत्थनीये
कत्थनीयाः
सम्बोधन
कत्थनीये
कत्थनीये
कत्थनीयाः
द्वितीया
कत्थनीयाम्
कत्थनीये
कत्थनीयाः
तृतीया
कत्थनीयया
कत्थनीयाभ्याम्
कत्थनीयाभिः
चतुर्थी
कत्थनीयायै
कत्थनीयाभ्याम्
कत्थनीयाभ्यः
पञ्चमी
कत्थनीयायाः
कत्थनीयाभ्याम्
कत्थनीयाभ्यः
षष्ठी
कत्थनीयायाः
कत्थनीययोः
कत्थनीयानाम्
सप्तमी
कत्थनीयायाम्
कत्थनीययोः
कत्थनीयासु
 
एक
द्वि
बहु
प्रथमा
कत्थनीया
कत्थनीये
कत्थनीयाः
सम्बोधन
कत्थनीये
कत्थनीये
कत्थनीयाः
द्वितीया
कत्थनीयाम्
कत्थनीये
कत्थनीयाः
तृतीया
कत्थनीयया
कत्थनीयाभ्याम्
कत्थनीयाभिः
चतुर्थी
कत्थनीयायै
कत्थनीयाभ्याम्
कत्थनीयाभ्यः
पञ्चमी
कत्थनीयायाः
कत्थनीयाभ्याम्
कत्थनीयाभ्यः
षष्ठी
कत्थनीयायाः
कत्थनीययोः
कत्थनीयानाम्
सप्तमी
कत्थनीयायाम्
कत्थनीययोः
कत्थनीयासु


अन्याः