कण् धातुरूपाणि - कणँ शब्दार्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कण्यते
कण्येते
कण्यन्ते
मध्यम
कण्यसे
कण्येथे
कण्यध्वे
उत्तम
कण्ये
कण्यावहे
कण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकणे
चकणाते
चकणिरे
मध्यम
चकणिषे
चकणाथे
चकणिध्वे
उत्तम
चकणे
चकणिवहे
चकणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कणिता
कणितारौ
कणितारः
मध्यम
कणितासे
कणितासाथे
कणिताध्वे
उत्तम
कणिताहे
कणितास्वहे
कणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कणिष्यते
कणिष्येते
कणिष्यन्ते
मध्यम
कणिष्यसे
कणिष्येथे
कणिष्यध्वे
उत्तम
कणिष्ये
कणिष्यावहे
कणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कण्यताम्
कण्येताम्
कण्यन्ताम्
मध्यम
कण्यस्व
कण्येथाम्
कण्यध्वम्
उत्तम
कण्यै
कण्यावहै
कण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकण्यत
अकण्येताम्
अकण्यन्त
मध्यम
अकण्यथाः
अकण्येथाम्
अकण्यध्वम्
उत्तम
अकण्ये
अकण्यावहि
अकण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कण्येत
कण्येयाताम्
कण्येरन्
मध्यम
कण्येथाः
कण्येयाथाम्
कण्येध्वम्
उत्तम
कण्येय
कण्येवहि
कण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कणिषीष्ट
कणिषीयास्ताम्
कणिषीरन्
मध्यम
कणिषीष्ठाः
कणिषीयास्थाम्
कणिषीध्वम्
उत्तम
कणिषीय
कणिषीवहि
कणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाणि
अकणिषाताम्
अकणिषत
मध्यम
अकणिष्ठाः
अकणिषाथाम्
अकणिढ्वम्
उत्तम
अकणिषि
अकणिष्वहि
अकणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकणिष्यत
अकणिष्येताम्
अकणिष्यन्त
मध्यम
अकणिष्यथाः
अकणिष्येथाम्
अकणिष्यध्वम्
उत्तम
अकणिष्ये
अकणिष्यावहि
अकणिष्यामहि