कडितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडितव्या
कडितव्ये
कडितव्याः
सम्बोधन
कडितव्ये
कडितव्ये
कडितव्याः
द्वितीया
कडितव्याम्
कडितव्ये
कडितव्याः
तृतीया
कडितव्यया
कडितव्याभ्याम्
कडितव्याभिः
चतुर्थी
कडितव्यायै
कडितव्याभ्याम्
कडितव्याभ्यः
पञ्चमी
कडितव्यायाः
कडितव्याभ्याम्
कडितव्याभ्यः
षष्ठी
कडितव्यायाः
कडितव्ययोः
कडितव्यानाम्
सप्तमी
कडितव्यायाम्
कडितव्ययोः
कडितव्यासु
 
एक
द्वि
बहु
प्रथमा
कडितव्या
कडितव्ये
कडितव्याः
सम्बोधन
कडितव्ये
कडितव्ये
कडितव्याः
द्वितीया
कडितव्याम्
कडितव्ये
कडितव्याः
तृतीया
कडितव्यया
कडितव्याभ्याम्
कडितव्याभिः
चतुर्थी
कडितव्यायै
कडितव्याभ्याम्
कडितव्याभ्यः
पञ्चमी
कडितव्यायाः
कडितव्याभ्याम्
कडितव्याभ्यः
षष्ठी
कडितव्यायाः
कडितव्ययोः
कडितव्यानाम्
सप्तमी
कडितव्यायाम्
कडितव्ययोः
कडितव्यासु


अन्याः