कडन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडनम्
कडने
कडनानि
सम्बोधन
कडन
कडने
कडनानि
द्वितीया
कडनम्
कडने
कडनानि
तृतीया
कडनेन
कडनाभ्याम्
कडनैः
चतुर्थी
कडनाय
कडनाभ्याम्
कडनेभ्यः
पञ्चमी
कडनात् / कडनाद्
कडनाभ्याम्
कडनेभ्यः
षष्ठी
कडनस्य
कडनयोः
कडनानाम्
सप्तमी
कडने
कडनयोः
कडनेषु
 
एक
द्वि
बहु
प्रथमा
कडनम्
कडने
कडनानि
सम्बोधन
कडन
कडने
कडनानि
द्वितीया
कडनम्
कडने
कडनानि
तृतीया
कडनेन
कडनाभ्याम्
कडनैः
चतुर्थी
कडनाय
कडनाभ्याम्
कडनेभ्यः
पञ्चमी
कडनात् / कडनाद्
कडनाभ्याम्
कडनेभ्यः
षष्ठी
कडनस्य
कडनयोः
कडनानाम्
सप्तमी
कडने
कडनयोः
कडनेषु