कठनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कठनीयम्
कठनीये
कठनीयानि
सम्बोधन
कठनीय
कठनीये
कठनीयानि
द्वितीया
कठनीयम्
कठनीये
कठनीयानि
तृतीया
कठनीयेन
कठनीयाभ्याम्
कठनीयैः
चतुर्थी
कठनीयाय
कठनीयाभ्याम्
कठनीयेभ्यः
पञ्चमी
कठनीयात् / कठनीयाद्
कठनीयाभ्याम्
कठनीयेभ्यः
षष्ठी
कठनीयस्य
कठनीययोः
कठनीयानाम्
सप्तमी
कठनीये
कठनीययोः
कठनीयेषु
 
एक
द्वि
बहु
प्रथमा
कठनीयम्
कठनीये
कठनीयानि
सम्बोधन
कठनीय
कठनीये
कठनीयानि
द्वितीया
कठनीयम्
कठनीये
कठनीयानि
तृतीया
कठनीयेन
कठनीयाभ्याम्
कठनीयैः
चतुर्थी
कठनीयाय
कठनीयाभ्याम्
कठनीयेभ्यः
पञ्चमी
कठनीयात् / कठनीयाद्
कठनीयाभ्याम्
कठनीयेभ्यः
षष्ठी
कठनीयस्य
कठनीययोः
कठनीयानाम्
सप्तमी
कठनीये
कठनीययोः
कठनीयेषु


अन्याः