कट्टा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कट्टा
कट्टे
कट्टाः
सम्बोधन
कट्टे
कट्टे
कट्टाः
द्वितीया
कट्टाम्
कट्टे
कट्टाः
तृतीया
कट्टया
कट्टाभ्याम्
कट्टाभिः
चतुर्थी
कट्टायै
कट्टाभ्याम्
कट्टाभ्यः
पञ्चमी
कट्टायाः
कट्टाभ्याम्
कट्टाभ्यः
षष्ठी
कट्टायाः
कट्टयोः
कट्टानाम्
सप्तमी
कट्टायाम्
कट्टयोः
कट्टासु
 
एक
द्वि
बहु
प्रथमा
कट्टा
कट्टे
कट्टाः
सम्बोधन
कट्टे
कट्टे
कट्टाः
द्वितीया
कट्टाम्
कट्टे
कट्टाः
तृतीया
कट्टया
कट्टाभ्याम्
कट्टाभिः
चतुर्थी
कट्टायै
कट्टाभ्याम्
कट्टाभ्यः
पञ्चमी
कट्टायाः
कट्टाभ्याम्
कट्टाभ्यः
षष्ठी
कट्टायाः
कट्टयोः
कट्टानाम्
सप्तमी
कट्टायाम्
कट्टयोः
कट्टासु


अन्याः