कञ्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चनीया
कञ्चनीये
कञ्चनीयाः
सम्बोधन
कञ्चनीये
कञ्चनीये
कञ्चनीयाः
द्वितीया
कञ्चनीयाम्
कञ्चनीये
कञ्चनीयाः
तृतीया
कञ्चनीयया
कञ्चनीयाभ्याम्
कञ्चनीयाभिः
चतुर्थी
कञ्चनीयायै
कञ्चनीयाभ्याम्
कञ्चनीयाभ्यः
पञ्चमी
कञ्चनीयायाः
कञ्चनीयाभ्याम्
कञ्चनीयाभ्यः
षष्ठी
कञ्चनीयायाः
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीयायाम्
कञ्चनीययोः
कञ्चनीयासु
 
एक
द्वि
बहु
प्रथमा
कञ्चनीया
कञ्चनीये
कञ्चनीयाः
सम्बोधन
कञ्चनीये
कञ्चनीये
कञ्चनीयाः
द्वितीया
कञ्चनीयाम्
कञ्चनीये
कञ्चनीयाः
तृतीया
कञ्चनीयया
कञ्चनीयाभ्याम्
कञ्चनीयाभिः
चतुर्थी
कञ्चनीयायै
कञ्चनीयाभ्याम्
कञ्चनीयाभ्यः
पञ्चमी
कञ्चनीयायाः
कञ्चनीयाभ्याम्
कञ्चनीयाभ्यः
षष्ठी
कञ्चनीयायाः
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीयायाम्
कञ्चनीययोः
कञ्चनीयासु


अन्याः