कजितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
सम्बोधन
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
द्वितीया
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
तृतीया
कजितवता
कजितवद्भ्याम्
कजितवद्भिः
चतुर्थी
कजितवते
कजितवद्भ्याम्
कजितवद्भ्यः
पञ्चमी
कजितवतः
कजितवद्भ्याम्
कजितवद्भ्यः
षष्ठी
कजितवतः
कजितवतोः
कजितवताम्
सप्तमी
कजितवति
कजितवतोः
कजितवत्सु
 
एक
द्वि
बहु
प्रथमा
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
सम्बोधन
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
द्वितीया
कजितवत् / कजितवद्
कजितवती
कजितवन्ति
तृतीया
कजितवता
कजितवद्भ्याम्
कजितवद्भिः
चतुर्थी
कजितवते
कजितवद्भ्याम्
कजितवद्भ्यः
पञ्चमी
कजितवतः
कजितवद्भ्याम्
कजितवद्भ्यः
षष्ठी
कजितवतः
कजितवतोः
कजितवताम्
सप्तमी
कजितवति
कजितवतोः
कजितवत्सु


अन्याः