कचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचिता
कचिते
कचिताः
सम्बोधन
कचिते
कचिते
कचिताः
द्वितीया
कचिताम्
कचिते
कचिताः
तृतीया
कचितया
कचिताभ्याम्
कचिताभिः
चतुर्थी
कचितायै
कचिताभ्याम्
कचिताभ्यः
पञ्चमी
कचितायाः
कचिताभ्याम्
कचिताभ्यः
षष्ठी
कचितायाः
कचितयोः
कचितानाम्
सप्तमी
कचितायाम्
कचितयोः
कचितासु
 
एक
द्वि
बहु
प्रथमा
कचिता
कचिते
कचिताः
सम्बोधन
कचिते
कचिते
कचिताः
द्वितीया
कचिताम्
कचिते
कचिताः
तृतीया
कचितया
कचिताभ्याम्
कचिताभिः
चतुर्थी
कचितायै
कचिताभ्याम्
कचिताभ्यः
पञ्चमी
कचितायाः
कचिताभ्याम्
कचिताभ्यः
षष्ठी
कचितायाः
कचितयोः
कचितानाम्
सप्तमी
कचितायाम्
कचितयोः
कचितासु


अन्याः