कचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचितव्या
कचितव्ये
कचितव्याः
सम्बोधन
कचितव्ये
कचितव्ये
कचितव्याः
द्वितीया
कचितव्याम्
कचितव्ये
कचितव्याः
तृतीया
कचितव्यया
कचितव्याभ्याम्
कचितव्याभिः
चतुर्थी
कचितव्यायै
कचितव्याभ्याम्
कचितव्याभ्यः
पञ्चमी
कचितव्यायाः
कचितव्याभ्याम्
कचितव्याभ्यः
षष्ठी
कचितव्यायाः
कचितव्ययोः
कचितव्यानाम्
सप्तमी
कचितव्यायाम्
कचितव्ययोः
कचितव्यासु
 
एक
द्वि
बहु
प्रथमा
कचितव्या
कचितव्ये
कचितव्याः
सम्बोधन
कचितव्ये
कचितव्ये
कचितव्याः
द्वितीया
कचितव्याम्
कचितव्ये
कचितव्याः
तृतीया
कचितव्यया
कचितव्याभ्याम्
कचितव्याभिः
चतुर्थी
कचितव्यायै
कचितव्याभ्याम्
कचितव्याभ्यः
पञ्चमी
कचितव्यायाः
कचितव्याभ्याम्
कचितव्याभ्यः
षष्ठी
कचितव्यायाः
कचितव्ययोः
कचितव्यानाम्
सप्तमी
कचितव्यायाम्
कचितव्ययोः
कचितव्यासु


अन्याः