कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
काख्यते
काख्येते
काख्यन्ते
मध्यम
काख्यसे
काख्येथे
काख्यध्वे
उत्तम
काख्ये
काख्यावहे
काख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवाते / काखयांबभूवाते / काखयामासाते
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूविरे / काखयांबभूविरे / काखयामासिरे
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविषे / काखयांबभूविषे / काखयामासिषे
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवाथे / काखयांबभूवाथे / काखयामासाथे
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूविध्वे / काखयांबभूविध्वे / काखयाम्बभूविढ्वे / काखयांबभूविढ्वे / काखयामासिध्वे
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविवहे / काखयांबभूविवहे / काखयामासिवहे
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविमहे / काखयांबभूविमहे / काखयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
काखिता / काखयिता
काखितारौ / काखयितारौ
काखितारः / काखयितारः
मध्यम
काखितासे / काखयितासे
काखितासाथे / काखयितासाथे
काखिताध्वे / काखयिताध्वे
उत्तम
काखिताहे / काखयिताहे
काखितास्वहे / काखयितास्वहे
काखितास्महे / काखयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
काखिष्यते / काखयिष्यते
काखिष्येते / काखयिष्येते
काखिष्यन्ते / काखयिष्यन्ते
मध्यम
काखिष्यसे / काखयिष्यसे
काखिष्येथे / काखयिष्येथे
काखिष्यध्वे / काखयिष्यध्वे
उत्तम
काखिष्ये / काखयिष्ये
काखिष्यावहे / काखयिष्यावहे
काखिष्यामहे / काखयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
काख्यताम्
काख्येताम्
काख्यन्ताम्
मध्यम
काख्यस्व
काख्येथाम्
काख्यध्वम्
उत्तम
काख्यै
काख्यावहै
काख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाख्यत
अकाख्येताम्
अकाख्यन्त
मध्यम
अकाख्यथाः
अकाख्येथाम्
अकाख्यध्वम्
उत्तम
अकाख्ये
अकाख्यावहि
अकाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काख्येत
काख्येयाताम्
काख्येरन्
मध्यम
काख्येथाः
काख्येयाथाम्
काख्येध्वम्
उत्तम
काख्येय
काख्येवहि
काख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
काखिषीष्ट / काखयिषीष्ट
काखिषीयास्ताम् / काखयिषीयास्ताम्
काखिषीरन् / काखयिषीरन्
मध्यम
काखिषीष्ठाः / काखयिषीष्ठाः
काखिषीयास्थाम् / काखयिषीयास्थाम्
काखिषीध्वम् / काखयिषीढ्वम् / काखयिषीध्वम्
उत्तम
काखिषीय / काखयिषीय
काखिषीवहि / काखयिषीवहि
काखिषीमहि / काखयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखि
अकाखिषाताम् / अकाखयिषाताम्
अकाखिषत / अकाखयिषत
मध्यम
अकाखिष्ठाः / अकाखयिष्ठाः
अकाखिषाथाम् / अकाखयिषाथाम्
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
उत्तम
अकाखिषि / अकाखयिषि
अकाखिष्वहि / अकाखयिष्वहि
अकाखिष्महि / अकाखयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकाखिष्यत / अकाखयिष्यत
अकाखिष्येताम् / अकाखयिष्येताम्
अकाखिष्यन्त / अकाखयिष्यन्त
मध्यम
अकाखिष्यथाः / अकाखयिष्यथाः
अकाखिष्येथाम् / अकाखयिष्येथाम्
अकाखिष्यध्वम् / अकाखयिष्यध्वम्
उत्तम
अकाखिष्ये / अकाखयिष्ये
अकाखिष्यावहि / अकाखयिष्यावहि
अकाखिष्यामहि / अकाखयिष्यामहि