कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयति
काखयतः
काखयन्ति
मध्यम
काखयसि
काखयथः
काखयथ
उत्तम
काखयामि
काखयावः
काखयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयते
काखयेते
काखयन्ते
मध्यम
काखयसे
काखयेथे
काखयध्वे
उत्तम
काखये
काखयावहे
काखयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयिता
काखयितारौ
काखयितारः
मध्यम
काखयितासि
काखयितास्थः
काखयितास्थ
उत्तम
काखयितास्मि
काखयितास्वः
काखयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयिता
काखयितारौ
काखयितारः
मध्यम
काखयितासे
काखयितासाथे
काखयिताध्वे
उत्तम
काखयिताहे
काखयितास्वहे
काखयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयिष्यति
काखयिष्यतः
काखयिष्यन्ति
मध्यम
काखयिष्यसि
काखयिष्यथः
काखयिष्यथ
उत्तम
काखयिष्यामि
काखयिष्यावः
काखयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयिष्यते
काखयिष्येते
काखयिष्यन्ते
मध्यम
काखयिष्यसे
काखयिष्येथे
काखयिष्यध्वे
उत्तम
काखयिष्ये
काखयिष्यावहे
काखयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयतात् / काखयताद् / काखयतु
काखयताम्
काखयन्तु
मध्यम
काखयतात् / काखयताद् / काखय
काखयतम्
काखयत
उत्तम
काखयानि
काखयाव
काखयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयताम्
काखयेताम्
काखयन्ताम्
मध्यम
काखयस्व
काखयेथाम्
काखयध्वम्
उत्तम
काखयै
काखयावहै
काखयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाखयत् / अकाखयद्
अकाखयताम्
अकाखयन्
मध्यम
अकाखयः
अकाखयतम्
अकाखयत
उत्तम
अकाखयम्
अकाखयाव
अकाखयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाखयत
अकाखयेताम्
अकाखयन्त
मध्यम
अकाखयथाः
अकाखयेथाम्
अकाखयध्वम्
उत्तम
अकाखये
अकाखयावहि
अकाखयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयेत् / काखयेद्
काखयेताम्
काखयेयुः
मध्यम
काखयेः
काखयेतम्
काखयेत
उत्तम
काखयेयम्
काखयेव
काखयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयेत
काखयेयाताम्
काखयेरन्
मध्यम
काखयेथाः
काखयेयाथाम्
काखयेध्वम्
उत्तम
काखयेय
काखयेवहि
काखयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काख्यात् / काख्याद्
काख्यास्ताम्
काख्यासुः
मध्यम
काख्याः
काख्यास्तम्
काख्यास्त
उत्तम
काख्यासम्
काख्यास्व
काख्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयिषीष्ट
काखयिषीयास्ताम्
काखयिषीरन्
मध्यम
काखयिषीष्ठाः
काखयिषीयास्थाम्
काखयिषीढ्वम् / काखयिषीध्वम्
उत्तम
काखयिषीय
काखयिषीवहि
काखयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीकखत् / अचीकखद्
अचीकखताम्
अचीकखन्
मध्यम
अचीकखः
अचीकखतम्
अचीकखत
उत्तम
अचीकखम्
अचीकखाव
अचीकखाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीकखत
अचीकखेताम्
अचीकखन्त
मध्यम
अचीकखथाः
अचीकखेथाम्
अचीकखध्वम्
उत्तम
अचीकखे
अचीकखावहि
अचीकखामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकाखयिष्यत् / अकाखयिष्यद्
अकाखयिष्यताम्
अकाखयिष्यन्
मध्यम
अकाखयिष्यः
अकाखयिष्यतम्
अकाखयिष्यत
उत्तम
अकाखयिष्यम्
अकाखयिष्याव
अकाखयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकाखयिष्यत
अकाखयिष्येताम्
अकाखयिष्यन्त
मध्यम
अकाखयिष्यथाः
अकाखयिष्येथाम्
अकाखयिष्यध्वम्
उत्तम
अकाखयिष्ये
अकाखयिष्यावहि
अकाखयिष्यामहि