औपसङ्क्रमणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपसङ्क्रमणी
औपसङ्क्रमण्यौ
औपसङ्क्रमण्यः
सम्बोधन
औपसङ्क्रमणि
औपसङ्क्रमण्यौ
औपसङ्क्रमण्यः
द्वितीया
औपसङ्क्रमणीम्
औपसङ्क्रमण्यौ
औपसङ्क्रमणीः
तृतीया
औपसङ्क्रमण्या
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभिः
चतुर्थी
औपसङ्क्रमण्यै
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभ्यः
पञ्चमी
औपसङ्क्रमण्याः
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभ्यः
षष्ठी
औपसङ्क्रमण्याः
औपसङ्क्रमण्योः
औपसङ्क्रमणीनाम्
सप्तमी
औपसङ्क्रमण्याम्
औपसङ्क्रमण्योः
औपसङ्क्रमणीषु
 
एक
द्वि
बहु
प्रथमा
औपसङ्क्रमणी
औपसङ्क्रमण्यौ
औपसङ्क्रमण्यः
सम्बोधन
औपसङ्क्रमणि
औपसङ्क्रमण्यौ
औपसङ्क्रमण्यः
द्वितीया
औपसङ्क्रमणीम्
औपसङ्क्रमण्यौ
औपसङ्क्रमणीः
तृतीया
औपसङ्क्रमण्या
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभिः
चतुर्थी
औपसङ्क्रमण्यै
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभ्यः
पञ्चमी
औपसङ्क्रमण्याः
औपसङ्क्रमणीभ्याम्
औपसङ्क्रमणीभ्यः
षष्ठी
औपसङ्क्रमण्याः
औपसङ्क्रमण्योः
औपसङ्क्रमणीनाम्
सप्तमी
औपसङ्क्रमण्याम्
औपसङ्क्रमण्योः
औपसङ्क्रमणीषु


अन्याः