औपराजिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपराजिकम्
औपराजिके
औपराजिकानि
सम्बोधन
औपराजिक
औपराजिके
औपराजिकानि
द्वितीया
औपराजिकम्
औपराजिके
औपराजिकानि
तृतीया
औपराजिकेन
औपराजिकाभ्याम्
औपराजिकैः
चतुर्थी
औपराजिकाय
औपराजिकाभ्याम्
औपराजिकेभ्यः
पञ्चमी
औपराजिकात् / औपराजिकाद्
औपराजिकाभ्याम्
औपराजिकेभ्यः
षष्ठी
औपराजिकस्य
औपराजिकयोः
औपराजिकानाम्
सप्तमी
औपराजिके
औपराजिकयोः
औपराजिकेषु
 
एक
द्वि
बहु
प्रथमा
औपराजिकम्
औपराजिके
औपराजिकानि
सम्बोधन
औपराजिक
औपराजिके
औपराजिकानि
द्वितीया
औपराजिकम्
औपराजिके
औपराजिकानि
तृतीया
औपराजिकेन
औपराजिकाभ्याम्
औपराजिकैः
चतुर्थी
औपराजिकाय
औपराजिकाभ्याम्
औपराजिकेभ्यः
पञ्चमी
औपराजिकात् / औपराजिकाद्
औपराजिकाभ्याम्
औपराजिकेभ्यः
षष्ठी
औपराजिकस्य
औपराजिकयोः
औपराजिकानाम्
सप्तमी
औपराजिके
औपराजिकयोः
औपराजिकेषु


अन्याः