औत्पुटिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पुटिकी
औत्पुटिक्यौ
औत्पुटिक्यः
सम्बोधन
औत्पुटिकि
औत्पुटिक्यौ
औत्पुटिक्यः
द्वितीया
औत्पुटिकीम्
औत्पुटिक्यौ
औत्पुटिकीः
तृतीया
औत्पुटिक्या
औत्पुटिकीभ्याम्
औत्पुटिकीभिः
चतुर्थी
औत्पुटिक्यै
औत्पुटिकीभ्याम्
औत्पुटिकीभ्यः
पञ्चमी
औत्पुटिक्याः
औत्पुटिकीभ्याम्
औत्पुटिकीभ्यः
षष्ठी
औत्पुटिक्याः
औत्पुटिक्योः
औत्पुटिकीनाम्
सप्तमी
औत्पुटिक्याम्
औत्पुटिक्योः
औत्पुटिकीषु
 
एक
द्वि
बहु
प्रथमा
औत्पुटिकी
औत्पुटिक्यौ
औत्पुटिक्यः
सम्बोधन
औत्पुटिकि
औत्पुटिक्यौ
औत्पुटिक्यः
द्वितीया
औत्पुटिकीम्
औत्पुटिक्यौ
औत्पुटिकीः
तृतीया
औत्पुटिक्या
औत्पुटिकीभ्याम्
औत्पुटिकीभिः
चतुर्थी
औत्पुटिक्यै
औत्पुटिकीभ्याम्
औत्पुटिकीभ्यः
पञ्चमी
औत्पुटिक्याः
औत्पुटिकीभ्याम्
औत्पुटिकीभ्यः
षष्ठी
औत्पुटिक्याः
औत्पुटिक्योः
औत्पुटिकीनाम्
सप्तमी
औत्पुटिक्याम्
औत्पुटिक्योः
औत्पुटिकीषु


अन्याः