औत्पन्निकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पन्निकी
औत्पन्निक्यौ
औत्पन्निक्यः
सम्बोधन
औत्पन्निकि
औत्पन्निक्यौ
औत्पन्निक्यः
द्वितीया
औत्पन्निकीम्
औत्पन्निक्यौ
औत्पन्निकीः
तृतीया
औत्पन्निक्या
औत्पन्निकीभ्याम्
औत्पन्निकीभिः
चतुर्थी
औत्पन्निक्यै
औत्पन्निकीभ्याम्
औत्पन्निकीभ्यः
पञ्चमी
औत्पन्निक्याः
औत्पन्निकीभ्याम्
औत्पन्निकीभ्यः
षष्ठी
औत्पन्निक्याः
औत्पन्निक्योः
औत्पन्निकीनाम्
सप्तमी
औत्पन्निक्याम्
औत्पन्निक्योः
औत्पन्निकीषु
 
एक
द्वि
बहु
प्रथमा
औत्पन्निकी
औत्पन्निक्यौ
औत्पन्निक्यः
सम्बोधन
औत्पन्निकि
औत्पन्निक्यौ
औत्पन्निक्यः
द्वितीया
औत्पन्निकीम्
औत्पन्निक्यौ
औत्पन्निकीः
तृतीया
औत्पन्निक्या
औत्पन्निकीभ्याम्
औत्पन्निकीभिः
चतुर्थी
औत्पन्निक्यै
औत्पन्निकीभ्याम्
औत्पन्निकीभ्यः
पञ्चमी
औत्पन्निक्याः
औत्पन्निकीभ्याम्
औत्पन्निकीभ्यः
षष्ठी
औत्पन्निक्याः
औत्पन्निक्योः
औत्पन्निकीनाम्
सप्तमी
औत्पन्निक्याम्
औत्पन्निक्योः
औत्पन्निकीषु


अन्याः