ओखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
सम्बोधन
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
द्वितीया
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
तृतीया
ओखितवता
ओखितवद्भ्याम्
ओखितवद्भिः
चतुर्थी
ओखितवते
ओखितवद्भ्याम्
ओखितवद्भ्यः
पञ्चमी
ओखितवतः
ओखितवद्भ्याम्
ओखितवद्भ्यः
षष्ठी
ओखितवतः
ओखितवतोः
ओखितवताम्
सप्तमी
ओखितवति
ओखितवतोः
ओखितवत्सु
 
एक
द्वि
बहु
प्रथमा
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
सम्बोधन
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
द्वितीया
ओखितवत् / ओखितवद्
ओखितवती
ओखितवन्ति
तृतीया
ओखितवता
ओखितवद्भ्याम्
ओखितवद्भिः
चतुर्थी
ओखितवते
ओखितवद्भ्याम्
ओखितवद्भ्यः
पञ्चमी
ओखितवतः
ओखितवद्भ्याम्
ओखितवद्भ्यः
षष्ठी
ओखितवतः
ओखितवतोः
ओखितवताम्
सप्तमी
ओखितवति
ओखितवतोः
ओखितवत्सु


अन्याः