ओखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओखत् / ओखद्
ओखन्ती
ओखन्ति
सम्बोधन
ओखत् / ओखद्
ओखन्ती
ओखन्ति
द्वितीया
ओखत् / ओखद्
ओखन्ती
ओखन्ति
तृतीया
ओखता
ओखद्भ्याम्
ओखद्भिः
चतुर्थी
ओखते
ओखद्भ्याम्
ओखद्भ्यः
पञ्चमी
ओखतः
ओखद्भ्याम्
ओखद्भ्यः
षष्ठी
ओखतः
ओखतोः
ओखताम्
सप्तमी
ओखति
ओखतोः
ओखत्सु
 
एक
द्वि
बहु
प्रथमा
ओखत् / ओखद्
ओखन्ती
ओखन्ति
सम्बोधन
ओखत् / ओखद्
ओखन्ती
ओखन्ति
द्वितीया
ओखत् / ओखद्
ओखन्ती
ओखन्ति
तृतीया
ओखता
ओखद्भ्याम्
ओखद्भिः
चतुर्थी
ओखते
ओखद्भ्याम्
ओखद्भ्यः
पञ्चमी
ओखतः
ओखद्भ्याम्
ओखद्भ्यः
षष्ठी
ओखतः
ओखतोः
ओखताम्
सप्तमी
ओखति
ओखतोः
ओखत्सु


अन्याः