एष् धातुरूपाणि - एषृँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एष्यते
एष्येते
एष्यन्ते
मध्यम
एष्यसे
एष्येथे
एष्यध्वे
उत्तम
एष्ये
एष्यावहे
एष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवाते / एषांबभूवाते / एषामासाते
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूविरे / एषांबभूविरे / एषामासिरे
मध्यम
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविषे / एषांबभूविषे / एषामासिषे
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवाथे / एषांबभूवाथे / एषामासाथे
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूविध्वे / एषांबभूविध्वे / एषाम्बभूविढ्वे / एषांबभूविढ्वे / एषामासिध्वे
उत्तम
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविवहे / एषांबभूविवहे / एषामासिवहे
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविमहे / एषांबभूविमहे / एषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिता
एषितारौ
एषितारः
मध्यम
एषितासे
एषितासाथे
एषिताध्वे
उत्तम
एषिताहे
एषितास्वहे
एषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एषिष्यते
एषिष्येते
एषिष्यन्ते
मध्यम
एषिष्यसे
एषिष्येथे
एषिष्यध्वे
उत्तम
एषिष्ये
एषिष्यावहे
एषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एष्यताम्
एष्येताम्
एष्यन्ताम्
मध्यम
एष्यस्व
एष्येथाम्
एष्यध्वम्
उत्तम
एष्यै
एष्यावहै
एष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एष्येत
एष्येयाताम्
एष्येरन्
मध्यम
एष्येथाः
एष्येयाथाम्
एष्येध्वम्
उत्तम
एष्येय
एष्येवहि
एष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एषिषीष्ट
एषिषीयास्ताम्
एषिषीरन्
मध्यम
एषिषीष्ठाः
एषिषीयास्थाम्
एषिषीध्वम्
उत्तम
एषिषीय
एषिषीवहि
एषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषि
ऐषिषाताम्
ऐषिषत
मध्यम
ऐषिष्ठाः
ऐषिषाथाम्
ऐषिढ्वम्
उत्तम
ऐषिषि
ऐषिष्वहि
ऐषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत
ऐषिष्येताम्
ऐषिष्यन्त
मध्यम
ऐषिष्यथाः
ऐषिष्येथाम्
ऐषिष्यध्वम्
उत्तम
ऐषिष्ये
ऐषिष्यावहि
ऐषिष्यामहि