एषितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
सम्बोधन
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
द्वितीया
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
तृतीया
एषितवता
एषितवद्भ्याम्
एषितवद्भिः
चतुर्थी
एषितवते
एषितवद्भ्याम्
एषितवद्भ्यः
पञ्चमी
एषितवतः
एषितवद्भ्याम्
एषितवद्भ्यः
षष्ठी
एषितवतः
एषितवतोः
एषितवताम्
सप्तमी
एषितवति
एषितवतोः
एषितवत्सु
 
एक
द्वि
बहु
प्रथमा
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
सम्बोधन
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
द्वितीया
एषितवत् / एषितवद्
एषितवती
एषितवन्ति
तृतीया
एषितवता
एषितवद्भ्याम्
एषितवद्भिः
चतुर्थी
एषितवते
एषितवद्भ्याम्
एषितवद्भ्यः
पञ्चमी
एषितवतः
एषितवद्भ्याम्
एषितवद्भ्यः
षष्ठी
एषितवतः
एषितवतोः
एषितवताम्
सप्तमी
एषितवति
एषितवतोः
एषितवत्सु


अन्याः