एधक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एधकम्
एधके
एधकानि
सम्बोधन
एधक
एधके
एधकानि
द्वितीया
एधकम्
एधके
एधकानि
तृतीया
एधकेन
एधकाभ्याम्
एधकैः
चतुर्थी
एधकाय
एधकाभ्याम्
एधकेभ्यः
पञ्चमी
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
षष्ठी
एधकस्य
एधकयोः
एधकानाम्
सप्तमी
एधके
एधकयोः
एधकेषु
 
एक
द्वि
बहु
प्रथमा
एधकम्
एधके
एधकानि
सम्बोधन
एधक
एधके
एधकानि
द्वितीया
एधकम्
एधके
एधकानि
तृतीया
एधकेन
एधकाभ्याम्
एधकैः
चतुर्थी
एधकाय
एधकाभ्याम्
एधकेभ्यः
पञ्चमी
एधकात् / एधकाद्
एधकाभ्याम्
एधकेभ्यः
षष्ठी
एधकस्य
एधकयोः
एधकानाम्
सप्तमी
एधके
एधकयोः
एधकेषु


अन्याः