एखितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एखितव्यम्
एखितव्ये
एखितव्यानि
सम्बोधन
एखितव्य
एखितव्ये
एखितव्यानि
द्वितीया
एखितव्यम्
एखितव्ये
एखितव्यानि
तृतीया
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
चतुर्थी
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
पञ्चमी
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
षष्ठी
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
सप्तमी
एखितव्ये
एखितव्ययोः
एखितव्येषु
 
एक
द्वि
बहु
प्रथमा
एखितव्यम्
एखितव्ये
एखितव्यानि
सम्बोधन
एखितव्य
एखितव्ये
एखितव्यानि
द्वितीया
एखितव्यम्
एखितव्ये
एखितव्यानि
तृतीया
एखितव्येन
एखितव्याभ्याम्
एखितव्यैः
चतुर्थी
एखितव्याय
एखितव्याभ्याम्
एखितव्येभ्यः
पञ्चमी
एखितव्यात् / एखितव्याद्
एखितव्याभ्याम्
एखितव्येभ्यः
षष्ठी
एखितव्यस्य
एखितव्ययोः
एखितव्यानाम्
सप्तमी
एखितव्ये
एखितव्ययोः
एखितव्येषु


अन्याः