एकभावत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकभावत्वम्
एकभावत्वे
एकभावत्वानि
सम्बोधन
एकभावत्व
एकभावत्वे
एकभावत्वानि
द्वितीया
एकभावत्वम्
एकभावत्वे
एकभावत्वानि
तृतीया
एकभावत्वेन
एकभावत्वाभ्याम्
एकभावत्वैः
चतुर्थी
एकभावत्वाय
एकभावत्वाभ्याम्
एकभावत्वेभ्यः
पञ्चमी
एकभावत्वात् / एकभावत्वाद्
एकभावत्वाभ्याम्
एकभावत्वेभ्यः
षष्ठी
एकभावत्वस्य
एकभावत्वयोः
एकभावत्वानाम्
सप्तमी
एकभावत्वे
एकभावत्वयोः
एकभावत्वेषु
 
एक
द्वि
बहु
प्रथमा
एकभावत्वम्
एकभावत्वे
एकभावत्वानि
सम्बोधन
एकभावत्व
एकभावत्वे
एकभावत्वानि
द्वितीया
एकभावत्वम्
एकभावत्वे
एकभावत्वानि
तृतीया
एकभावत्वेन
एकभावत्वाभ्याम्
एकभावत्वैः
चतुर्थी
एकभावत्वाय
एकभावत्वाभ्याम्
एकभावत्वेभ्यः
पञ्चमी
एकभावत्वात् / एकभावत्वाद्
एकभावत्वाभ्याम्
एकभावत्वेभ्यः
षष्ठी
एकभावत्वस्य
एकभावत्वयोः
एकभावत्वानाम्
सप्तमी
एकभावत्वे
एकभावत्वयोः
एकभावत्वेषु