ऋम्फणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋम्फणीया
ऋम्फणीये
ऋम्फणीयाः
सम्बोधन
ऋम्फणीये
ऋम्फणीये
ऋम्फणीयाः
द्वितीया
ऋम्फणीयाम्
ऋम्फणीये
ऋम्फणीयाः
तृतीया
ऋम्फणीयया
ऋम्फणीयाभ्याम्
ऋम्फणीयाभिः
चतुर्थी
ऋम्फणीयायै
ऋम्फणीयाभ्याम्
ऋम्फणीयाभ्यः
पञ्चमी
ऋम्फणीयायाः
ऋम्फणीयाभ्याम्
ऋम्फणीयाभ्यः
षष्ठी
ऋम्फणीयायाः
ऋम्फणीययोः
ऋम्फणीयानाम्
सप्तमी
ऋम्फणीयायाम्
ऋम्फणीययोः
ऋम्फणीयासु
 
एक
द्वि
बहु
प्रथमा
ऋम्फणीया
ऋम्फणीये
ऋम्फणीयाः
सम्बोधन
ऋम्फणीये
ऋम्फणीये
ऋम्फणीयाः
द्वितीया
ऋम्फणीयाम्
ऋम्फणीये
ऋम्फणीयाः
तृतीया
ऋम्फणीयया
ऋम्फणीयाभ्याम्
ऋम्फणीयाभिः
चतुर्थी
ऋम्फणीयायै
ऋम्फणीयाभ्याम्
ऋम्फणीयाभ्यः
पञ्चमी
ऋम्फणीयायाः
ऋम्फणीयाभ्याम्
ऋम्फणीयाभ्यः
षष्ठी
ऋम्फणीयायाः
ऋम्फणीययोः
ऋम्फणीयानाम्
सप्तमी
ऋम्फणीयायाम्
ऋम्फणीययोः
ऋम्फणीयासु


अन्याः