ऊहितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
सम्बोधन
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
द्वितीया
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
तृतीया
ऊहितवता
ऊहितवद्भ्याम्
ऊहितवद्भिः
चतुर्थी
ऊहितवते
ऊहितवद्भ्याम्
ऊहितवद्भ्यः
पञ्चमी
ऊहितवतः
ऊहितवद्भ्याम्
ऊहितवद्भ्यः
षष्ठी
ऊहितवतः
ऊहितवतोः
ऊहितवताम्
सप्तमी
ऊहितवति
ऊहितवतोः
ऊहितवत्सु
 
एक
द्वि
बहु
प्रथमा
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
सम्बोधन
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
द्वितीया
ऊहितवत् / ऊहितवद्
ऊहितवती
ऊहितवन्ति
तृतीया
ऊहितवता
ऊहितवद्भ्याम्
ऊहितवद्भिः
चतुर्थी
ऊहितवते
ऊहितवद्भ्याम्
ऊहितवद्भ्यः
पञ्चमी
ऊहितवतः
ऊहितवद्भ्याम्
ऊहितवद्भ्यः
षष्ठी
ऊहितवतः
ऊहितवतोः
ऊहितवताम्
सप्तमी
ऊहितवति
ऊहितवतोः
ऊहितवत्सु


अन्याः