ऊर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
सम्बोधन
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
द्वितीया
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
तृतीया
ऊर्दितवता
ऊर्दितवद्भ्याम्
ऊर्दितवद्भिः
चतुर्थी
ऊर्दितवते
ऊर्दितवद्भ्याम्
ऊर्दितवद्भ्यः
पञ्चमी
ऊर्दितवतः
ऊर्दितवद्भ्याम्
ऊर्दितवद्भ्यः
षष्ठी
ऊर्दितवतः
ऊर्दितवतोः
ऊर्दितवताम्
सप्तमी
ऊर्दितवति
ऊर्दितवतोः
ऊर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
सम्बोधन
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
द्वितीया
ऊर्दितवत् / ऊर्दितवद्
ऊर्दितवती
ऊर्दितवन्ति
तृतीया
ऊर्दितवता
ऊर्दितवद्भ्याम्
ऊर्दितवद्भिः
चतुर्थी
ऊर्दितवते
ऊर्दितवद्भ्याम्
ऊर्दितवद्भ्यः
पञ्चमी
ऊर्दितवतः
ऊर्दितवद्भ्याम्
ऊर्दितवद्भ्यः
षष्ठी
ऊर्दितवतः
ऊर्दितवतोः
ऊर्दितवताम्
सप्तमी
ऊर्दितवति
ऊर्दितवतोः
ऊर्दितवत्सु


अन्याः