ऊर्दमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्दमाना
ऊर्दमाने
ऊर्दमानाः
सम्बोधन
ऊर्दमाने
ऊर्दमाने
ऊर्दमानाः
द्वितीया
ऊर्दमानाम्
ऊर्दमाने
ऊर्दमानाः
तृतीया
ऊर्दमानया
ऊर्दमानाभ्याम्
ऊर्दमानाभिः
चतुर्थी
ऊर्दमानायै
ऊर्दमानाभ्याम्
ऊर्दमानाभ्यः
पञ्चमी
ऊर्दमानायाः
ऊर्दमानाभ्याम्
ऊर्दमानाभ्यः
षष्ठी
ऊर्दमानायाः
ऊर्दमानयोः
ऊर्दमानानाम्
सप्तमी
ऊर्दमानायाम्
ऊर्दमानयोः
ऊर्दमानासु
 
एक
द्वि
बहु
प्रथमा
ऊर्दमाना
ऊर्दमाने
ऊर्दमानाः
सम्बोधन
ऊर्दमाने
ऊर्दमाने
ऊर्दमानाः
द्वितीया
ऊर्दमानाम्
ऊर्दमाने
ऊर्दमानाः
तृतीया
ऊर्दमानया
ऊर्दमानाभ्याम्
ऊर्दमानाभिः
चतुर्थी
ऊर्दमानायै
ऊर्दमानाभ्याम्
ऊर्दमानाभ्यः
पञ्चमी
ऊर्दमानायाः
ऊर्दमानाभ्याम्
ऊर्दमानाभ्यः
षष्ठी
ऊर्दमानायाः
ऊर्दमानयोः
ऊर्दमानानाम्
सप्तमी
ऊर्दमानायाम्
ऊर्दमानयोः
ऊर्दमानासु


अन्याः