ऊर्णुवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णुवितव्या
ऊर्णुवितव्ये
ऊर्णुवितव्याः
सम्बोधन
ऊर्णुवितव्ये
ऊर्णुवितव्ये
ऊर्णुवितव्याः
द्वितीया
ऊर्णुवितव्याम्
ऊर्णुवितव्ये
ऊर्णुवितव्याः
तृतीया
ऊर्णुवितव्यया
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभिः
चतुर्थी
ऊर्णुवितव्यायै
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभ्यः
पञ्चमी
ऊर्णुवितव्यायाः
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभ्यः
षष्ठी
ऊर्णुवितव्यायाः
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
सप्तमी
ऊर्णुवितव्यायाम्
ऊर्णुवितव्ययोः
ऊर्णुवितव्यासु
 
एक
द्वि
बहु
प्रथमा
ऊर्णुवितव्या
ऊर्णुवितव्ये
ऊर्णुवितव्याः
सम्बोधन
ऊर्णुवितव्ये
ऊर्णुवितव्ये
ऊर्णुवितव्याः
द्वितीया
ऊर्णुवितव्याम्
ऊर्णुवितव्ये
ऊर्णुवितव्याः
तृतीया
ऊर्णुवितव्यया
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभिः
चतुर्थी
ऊर्णुवितव्यायै
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभ्यः
पञ्चमी
ऊर्णुवितव्यायाः
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्याभ्यः
षष्ठी
ऊर्णुवितव्यायाः
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
सप्तमी
ऊर्णुवितव्यायाम्
ऊर्णुवितव्ययोः
ऊर्णुवितव्यासु


अन्याः