ऊर्णवितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णवितव्या
ऊर्णवितव्ये
ऊर्णवितव्याः
सम्बोधन
ऊर्णवितव्ये
ऊर्णवितव्ये
ऊर्णवितव्याः
द्वितीया
ऊर्णवितव्याम्
ऊर्णवितव्ये
ऊर्णवितव्याः
तृतीया
ऊर्णवितव्यया
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभिः
चतुर्थी
ऊर्णवितव्यायै
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभ्यः
पञ्चमी
ऊर्णवितव्यायाः
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभ्यः
षष्ठी
ऊर्णवितव्यायाः
ऊर्णवितव्ययोः
ऊर्णवितव्यानाम्
सप्तमी
ऊर्णवितव्यायाम्
ऊर्णवितव्ययोः
ऊर्णवितव्यासु
 
एक
द्वि
बहु
प्रथमा
ऊर्णवितव्या
ऊर्णवितव्ये
ऊर्णवितव्याः
सम्बोधन
ऊर्णवितव्ये
ऊर्णवितव्ये
ऊर्णवितव्याः
द्वितीया
ऊर्णवितव्याम्
ऊर्णवितव्ये
ऊर्णवितव्याः
तृतीया
ऊर्णवितव्यया
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभिः
चतुर्थी
ऊर्णवितव्यायै
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभ्यः
पञ्चमी
ऊर्णवितव्यायाः
ऊर्णवितव्याभ्याम्
ऊर्णवितव्याभ्यः
षष्ठी
ऊर्णवितव्यायाः
ऊर्णवितव्ययोः
ऊर्णवितव्यानाम्
सप्तमी
ऊर्णवितव्यायाम्
ऊर्णवितव्ययोः
ऊर्णवितव्यासु


अन्याः